B 71-12 Bhedadhikkāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 71/12
Title: Bhedadhikkāra
Dimensions: 28.5 x 10 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5730
Remarks:
Reel No. B 71-12 Inventory No. 11176
Title Bhedadhikkārasatkriyā
Author Nārāyaṇāśrama
Subject Vedānta Darśana
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.5 x 10.0 cm
Folios 60
Lines per Folio 10
Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/5730
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
mṛṣā māyāśaktyāvṛtamahimanibrahmaṇi pare
jagajjālaṃ jātaṃ sphurati vīyatīvorunagaram ||
viraṃciśrīśeśatridaśanaratiryaggatibhidā
kuto to bhūmāhaṃ niravadhisadānaṃdaghancit || 1 ||
kāśate kalitaṃ yasya pdaṃ vaidikamastakaiḥ ||
bhaktamuktyai samīhantaṃ tan nṛsiṃhaṃ guruṃ bhaje || 2 ||
gabhīrabhāvabhāreṇa durvahā gauravī kṛtiḥ ||
tathāpi bhedadhikkārasatkriyāṃ śraddhayārabhe || 3 ||
yady api śrutismṛtītihāsapurāṇāgamaiḥ kriyāsamabhivyāhāreṇa jagannidāne sarvajñe paramātmani sajātīyādisamastabhedo niṃdito niṣiddhaś ca (fol. 1v1–4)
End
vedāṃtavṛndavipine vitataṃ viśuddham
advaitamārgam apavargapadādhirohaṃ
śrīmadgurūktanayanunnasamastaśaṃkam
āsthāya yāntu padam uttamam astadoṣāḥ || || (fol. 60r8–60v1)
Colophon
iti śrīmannṛsiṃhāśramaśrīcaraṇaparicaraṇaniratanārāyaṇaśramaviracitā bhedadhikkārasatkriyā || || (fol. 60v1)
Microfilm Details
Reel No. B 71/12
Date of Filming not indicated
Exposures 67
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 12-04-2010
Bibliography