B 71-12 Bhedadhikkāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 71/12
Title: Bhedadhikkāra
Dimensions: 28.5 x 10 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5730
Remarks:


Reel No. B 71-12 Inventory No. 11176

Title Bhedadhikkārasatkriyā

Author Nārāyaṇāśrama

Subject Vedānta Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 10.0 cm

Folios 60

Lines per Folio 10

Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5730

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

mṛṣā māyāśaktyāvṛtamahimanibrahmaṇi pare

jagajjālaṃ jātaṃ sphurati vīyatīvorunagaram ||

viraṃciśrīśeśatridaśanaratiryaggatibhidā

kuto to bhūmāhaṃ niravadhisadānaṃdaghancit || 1 ||

kāśate kalitaṃ yasya pdaṃ vaidikamastakaiḥ ||

bhaktamuktyai samīhantaṃ tan nṛsiṃhaṃ guruṃ bhaje || 2 ||

gabhīrabhāvabhāreṇa durvahā gauravī kṛtiḥ ||

tathāpi bhedadhikkārasatkriyāṃ śraddhayārabhe || 3 ||

yady api śrutismṛtītihāsapurāṇāgamaiḥ kriyāsamabhivyāhāreṇa jagannidāne sarvajñe paramātmani sajātīyādisamastabhedo niṃdito niṣiddhaś ca (fol. 1v1–4)

End

vedāṃtavṛndavipine vitataṃ viśuddham

advaitamārgam apavargapadādhirohaṃ

śrīmadgurūktanayanunnasamastaśaṃkam

āsthāya yāntu padam uttamam astadoṣāḥ ||     || (fol. 60r8–60v1)

Colophon

iti śrīmannṛsiṃhāśramaśrīcaraṇaparicaraṇaniratanārāyaṇaśramaviracitā bhedadhikkārasatkriyā ||     || (fol. 60v1)

Microfilm Details

Reel No. B 71/12

Date of Filming not indicated

Exposures 67

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 12-04-2010

Bibliography